
Ātmā and Ātmanā - BPHS kārakādhyāyaḥ śloka-1 अथाऽहं सम्प्रवक्ष्यामि ग्रहानात्मादिकारकान्। सप्तरव्यादिशन्यन्तान् राह्वन्तान् वाऽष्टसंख्यकान्॥ १॥ athā’haṁ sampravakṣyāmi grahānātmādikārakān | saptaravyādiśanyantān rāhvantān vā’ṣṭasaṁkhyakān || 1|| grahān – of planets; ātma – soul, self; ādi – and others; kāraka – significator; sapta - seven; ravi - Sun; ādi - and others; śani- Saturn; antā - end; rāhu… ...
The Chakras - कुण्डलिनी kuṇḍalinī is situated at the base of the spine. The word kuṇḍa means (1) a bowl shaped vessel like a pitcher (2) Nāga (3) Durgā. The word kuṇḍala means an earring, coil of a rope. There are many energy centres called ‘chakra’ in the body. kuṇḍalinī is primarily concerned… ...
CharaKāraka One - BPHS Reference अत्मा सूर्यादिखेटानां मध्ये ह्यंशाधिको ग्रहः। अंशसाम्ये कलाधिक्यात् तत्साम्ये विकलाधिकः॥ ३॥ atmā sūryādikheṭānāṁ madhye hyaṁśādhiko grahaḥ | aṁśasāmye kalādhikyāt tatsāmye vikalādhikaḥ || 3|| विलोमगमनाद्राहोरंशाः शोध्याः खवह्नितः॥ ५॥ vilomagamanādrāhoraṁśāḥ śodhyāḥ khavahnitaḥ || 5 ½ अंशक्रमादधोऽधःस्थाश्चराख्याः कारका इति। आत्माख्यकारकस्तेषु प्रधानं कथ्यते द्विज॥ ६॥ aṁśakramādadho’dhaḥsthāścarākhyāḥ kārakā iti | ātmākhyakārakasteṣu pradhānaṁ kathyate dvija… ...
CharaKāraka Two - BPHS Reference बुधौ राशिकलाधिक्यत् ग्राह्वो नैवात्मकारकः। अंशाधिकः कारकः स्यादल्पभागोऽन्त्यकारकः॥ ४॥ budhau rāśikalādhikyat grāhvo naivātmakārakaḥ | aṁśādhikaḥ kārakaḥ syādalpabhāgo’ntyakārakaḥ || 4||मध्यांशो मध्यखेटः स्यादुपखेटः स एव हि। madhyāṁśo madhyakheṭaḥ syādupakheṭaḥ sa eva hi | Download and Audio 02CharakarakaTwo The recording of this lecture was lost, and cannot be recovered. ...
CharaKāraka Three - BPHS Reference Chapters on Karaka and Karakamsa Download and Audio Slide Presentation Recorded ...
- Aṣṭakāraka - Aṣṭakāraka Recordings from the PJC3a Himalaya Workshop ordered by days. Day 3 Recordings Day 4 Recordings ...
- Bhāvakāraka - Bhāvakāraka Recordings from the PJC3a Himalaya Workshop. Day 5 - Bhāvakāraka ...
- Kāraka-Bhāva - Kāraka-Bhāva Recordings from the PJC3a Himalaya Workshop. Day 5 - Kārakabhāva ...
- Kāraka Groups - Kāraka-GroupsRecordings from the PJC3a Himalaya Workshop. Day 6 - Bhāvakāraka ...
- Ātmakāraka is Omnipotent - Ātmakāraka is Omnipotent - Recordings from the PJC3a Himalaya Workshop. Day 6 - Ātmakāraka is Omnipotent ...
- Kāraka Plus - Extra Recordings from Day 8, Link: Kāraka Plus and Praśna ...