BPHS

parasara_jyotish400We have a long journey in this academic (PJC Year-3) with eleven chapters of Bṛhat Parāśara Horā Śāstra as our goal. The chapters in order with the śloka are listed below for easy reference. Please send corrections to Pt. Sanjay Rath guru@sanjayrath.com
  • Kāraka Adhyāyaḥ -

    अथाऽहं सम्प्रवक्ष्यामि ग्रहानात्मादिकारकान्‌।
    सप्तरव्यादिशन्यन्तान्‌ राह्वन्तान्‌ वाऽष्टसंख्यकान्‌॥ १॥
    athā'haṁ sampravakṣyāmi grahānātmādikārakān |
    saptaravyādiśanyantān rāhvantān vā'ṣṭasaṁkhyakān || 1||

    अंशैः समौग्नहौ द्वौ चेद्‌राह्वन्तन्‌ चिन्तयेत्‌ तदा।
    सप्तैव कारकानेवं केचिदष्टौ प्रचक्षते॥ २॥
    aṁśaiḥ samaugnahau dvau cedrāhvantan cintayet tadā |
    saptaiva kārakānevaṁ kecidaṣṭau pracakṣate || 2||

    अत्मा सूर्यादिखेटानां मध्ये ह्यंशाधिको ग्रहः।
    अंशसाम्ये कलाधिक्यात्‌ तत्साम्ये विकलाधिकः॥ ३॥
    atmā sūryādikheṭānāṁ madhye hyaṁśādhik
  • Yogakāraka Adhyāyaḥ -

    कारकांशवशादेवं फलं प्रोक्तं मया द्विज।
    अथ भावाधिपत्येन ग्रहयोगफलं स्रृणु॥ १॥
    kārakāṁśavaśādevaṁ phalaṁ proktaṁ mayā dvija |
    atha bhāvādhipatyena grahayogaphalaṁ srṛṇu || 1||

    केन्द्राधिपतयः सौम्या ना दिशन्ति शुभं फलम्‌।
    क्रूरा नैवाऽशुभं कुर्युः शुभदाश्च त्रिकोणपाः॥ २॥
    kendrādhipatayaḥ saumyā nā diśanti śubhaṁ phalam |
    krūrā naivā'śubhaṁ kuryuḥ śubhadāśca trikoṇapāḥ || 2||

    लग्नं केन्द्रत्रिकोणत्वाद्‌ विशेषेण शुभप्रदम्‌।
    पञ्चमं नवमं चैव विशेषधनमुच्यते॥ ३॥
    lagnaṁ kendratrikoṇatvād viśeṣeṇa śubhapradam |
    pañcamaṁ navamaṁ caiva viśeṣadhanamucyate || 3||

    सप्तमं दशमं चैव विशेषसुखमुच्यते।
    त्रिषडायाधिपाः सर्वे ग्रहाः पापफलाः स्मृताः॥ ४॥
    saptamaṁ daśamaṁ caiva viśeṣasukhamucyate |
    triṣaḍāyādhipāḥ sarve grahāḥ pāpaphalāḥ smṛtāḥ || 4||

    व्ययद्वितीयरन्ध्रेशाः साहचर्यात्‌ फलप्रदाः।
    स्थानान्तरानुरोधात्ते प्रबलाश्चोत्तरोत्तरम्‌॥ ५॥
    vyayadvitīyarandhreśāḥ sāhacaryāt phalapradāḥ
  • Chandra Yoga Adhyāyaḥ - अथ चन्द्रयोगाध्यायः॥  atha candrayogādhyāyaḥ || 37||

    Adi Shankara: Chandra is Brahmana Raja, the Lord of all Brahmin

    सहस्ररश्मितचन्द्रे कण्टकादिगते क्रमात्‌।
    धनधीनैपुणादीनि न्यूनमध्योत्तमानि हि॥ १॥
    sahasraraśmitacandre kaṇṭakādigate kramāt |
    dhanadhīnaipuṇādīni nyūnamadhyottamāni hi || 1||

    स्वांशे वा स्वाधिमित्रांशे स्थितश्च दिवसे शशी।
    गुरुणा दृश्यते तत्र जातो धनसुखान्वितः॥ २॥
    svāṁśe vā svādhimitrāṁśe sthitaśca divase śaśī |
    guruṇā dṛśyate tatra jāto dhanasukhānvitaḥ || 2||

    स्वांशे वा स्वाधिमित्रांशे स्थितश्च शशभृन्निशि।
    शुक्रेण दृश्यते तत्र जातो धनसुखान्वितः॥ ३॥
    svāṁśe vā svādhimitrāṁśe sthitaśca śaśabhṛnniśi |
    śukreṇa dṛśyate tatra jāto dhanasukhānvitaḥ || 3||

    एतद्‌विपर्ययस्थे च शुक्रेज्यानवलोकिते।
    जायतेऽल्पधनो बालो योगेऽस्मिन्निर्धनोऽथवा॥ ४॥
    etadviparyayasthe ca śukrejyānavalokite |
    jāyate'lpadhano bālo yoge'sminnirdhano'thavā
  • Ravi Yoga Adhyāyaḥ -

    सूर्यात्‌ स्वन्त्योभयस्थैश्च विना चन्द्रं कुजादिभिः।
    वेशिवोशिसमाख्यौ च तथोभयचरः क्रमात्‌॥ १॥
    sūryāt svantyobhayasthaiśca vinā candraṁ kujādibhiḥ |
    veśivośisamākhyau ca tathobhayacaraḥ kramāt || 1||

    समदृक्‌ सत्यवाङ्‌ मर्त्यो दीर्घकायोऽलसस्तथा।
    सुखभागल्पवित्तोऽपि वेशियोगसमुद्‌भवः॥ २॥
    samadṛk satyavāṅ martyo dīrghakāyo'lasastathā |
    sukhabhāgalpavitto'pi veśiyogasamudbhavaḥ || 2||

    वोशौ च निपुणो दाता यशोविद्याबलावन्तिः।
    तथोभयचरे जातो भूपो वा तत्समः सुखी॥ ३॥
    vośau ca nipuṇo dātā yaśovidyābalāvantiḥ |
    tathobhayacare jāto bhūpo vā tatsamaḥ sukhī || 3||

    शुभग्रहभवे योगे फलमेवं विचिन्तयेत्‌।
    पापग्रहसमुत्पन्ने योगे तु फलमन्यथा॥ ४॥
    śubhagrahabhave yoge phalamevaṁ vicintayet |
    pāpagrahasamutpanne yoge tu phalamanyathā || 4||
  • Viśeṣa Dhanayoga Adhyāyaḥ -

    अथाऽतः संप्रवक्ष्यामि धनयोगं विशेषतः।
    यस्मिन्‌ योगे समुत्पन्नो निश्चितो धनवान्‌ भवेत्‌॥ १॥
    athā'taḥ saṁpravakṣyāmi dhanayogaṁ viśeṣataḥ |
    yasmin yoge samutpanno niścito dhanavān bhavet || 1||

    पण्चमे भृगुजक्षेत्रे तस्मिन्‌ शुक्रेण संयुते।
    लाभे भौमेन संयुक्ते बहुद्रव्यस्य नायकः॥ २॥
    paṇcame bhṛgujakṣetre tasmin śukreṇa saṁyute |
    lābhe bhaumena saṁyukte bahudravyasya nāyakaḥ || 2||

    पंचमे तु बुधक्षेत्रे तस्मिन्‌ बुधयुतो सति।
    चन्द्रे भौमे गुरौ लाभे बहुद्रव्यस्य नायकः॥ ३॥
    paṁcame tu budhakṣetre tasmin budhayuto sati |
    candre bhaume gurau lābhe bahudravyasya nāyakaḥ || 3||

    पण्चमे च रविक्षेत्रे तस्मिन्‌ रवियुते सति।
    लाभे शनीन्दुजीवाढ्‌ये बहुद्रव्यस्य नायकः॥ ४॥
    paṇcame ca ravikṣetre tasmin raviyute sati |
    lābhe śanīndujīvāḍhye bahudravyasya nāyakaḥ
  • Dāridra Yoga Adhyāyaḥ -

    बहवो धनदा योगा श्रुतास्त्वत्तो मया मुने।
    दरिद्रजन्मदान्‌ योगान्‌ कृपया कथय प्रभो॥ १॥
    bahavo dhanadā yogā śrutāstvatto mayā mune |
    daridrajanmadān yogān kṛpayā kathaya prabho || 1||

    लग्नेशे च व्ययस्थाने व्ययेशे लग्नमागते।
    मारकेशयुते दृष्टे निर्धनो जायते नरः॥ २॥
    lagneśe ca vyayasthāne vyayeśe lagnamāgate |
    mārakeśayute dṛṣṭe nirdhano jāyate naraḥ || 2||

    लग्नेशे षष्ठभावस्थे षष्ठेशे लग्नमागते।
    मारकेशेन युग्‌दृष्टे धनहीनः प्रजायते॥ ३॥
    lagneśe ṣaṣṭhabhāvasthe ṣaṣṭheśe lagnamāgate |
    mārakeśena yugdṛṣṭe dhanahīnaḥ prajāyate || 3||

    लग्नेन्दू केतुसंयुक्तौ लग्नपे निधनं गते।
    मारकेशयुते दृष्टे जातो वै निर्धनो भवेत्‌॥ ४॥
    lagnendū ketusaṁyuktau lagnape nidhanaṁ gate |
    mārakeśayute dṛṣṭe jāto vai nirdhano bhavet || 4