Dāridra Yoga Adhyāyaḥ

अथ दारिद्रय्योगाध्यायः॥ atha dāridrayyogādhyāyaḥ || 42||
waterbrahmins
बहवो धनदा योगा श्रुतास्त्वत्तो मया मुने।
दरिद्रजन्मदान्‌ योगान्‌ कृपया कथय प्रभो॥ १॥
bahavo dhanadā yogā śrutāstvatto mayā mune |
daridrajanmadān yogān kṛpayā kathaya prabho || 1||

लग्नेशे च व्ययस्थाने व्ययेशे लग्नमागते।
मारकेशयुते दृष्टे निर्धनो जायते नरः॥ २॥
lagneśe ca vyayasthāne vyayeśe lagnamāgate |
mārakeśayute dṛṣṭe nirdhano jāyate naraḥ || 2||

लग्नेशे षष्ठभावस्थे षष्ठेशे लग्नमागते।
मारकेशेन युग्‌दृष्टे धनहीनः प्रजायते॥ ३॥
lagneśe ṣaṣṭhabhāvasthe ṣaṣṭheśe lagnamāgate |
mārakeśena yugdṛṣṭe dhanahīnaḥ prajāyate || 3||

लग्नेन्दू केतुसंयुक्तौ लग्नपे निधनं गते।
मारकेशयुते दृष्टे जातो वै निर्धनो भवेत्‌॥ ४॥
lagnendū ketusaṁyuktau lagnape nidhanaṁ gate |
mārakeśayute dṛṣṭe jāto vai nirdhano bhavet || 4||

षष्ठाष्टमव्ययगते लग्नपे पापसंयुते।
धनेशे रिपुभे नीचे राजवंश्योऽपि निर्धनः॥ ५॥
ṣaṣṭhāṣṭamavyayagate lagnape pāpasaṁyute |
dhaneśe ripubhe nīce rājavaṁśyo’pi nirdhanaḥ || 5||

त्रिकेशेन समायुक्ते पापदृष्टे विलग्नपे।
शनियुक्तेऽधवा सौम्यैरदृष्टे निर्धनो नरः॥ ६॥
trikeśena samāyukte pāpadṛṣṭe vilagnape |
śaniyukte’dhavā saumyairadṛṣṭe nirdhano naraḥ || 6||

मन्त्रेशो धर्मनाथश्च क्रमात्‌ षष्ठव्ययस्थितौ।
दृष्टौ चेन्मारकेशेन निर्धनो जायते नरः॥ ७॥
mantreśo dharmanāthaśca kramāt ṣaṣṭhavyayasthitau |
dṛṣṭau cenmārakeśena nirdhano jāyate naraḥ || 7||

पापग्रहे लग्नगते राज्यधर्माधिपौ विना।
मारकेशयुते दृष्टे जातः स्यन्निर्धनो भवेत्‌॥ ८॥
pāpagrahe lagnagate rājyadharmādhipau vinā |
mārakeśayute dṛṣṭe jātaḥ syannirdhano bhavet || 8||

त्रिकेशा यत्र भावस्था तद्‌भावेशास्त्रिकस्थिताः।
पापदृष्टयुत बालो दुःखाक्रान्तश्च निर्धनः॥ ९॥
trikeśā yatra bhāvasthā tadbhāveśāstrikasthitāḥ |
pāpadṛṣṭayuta bālo duḥkhākrāntaśca nirdhanaḥ || 9||

चन्द्राक्रान्तनवंशेशो मारकेशयुतो यदि।
मारकस्थानगो वाऽपि जातोऽत्र निर्धनो नरः॥ १०॥
candrākrāntanavaṁśeśo mārakeśayuto yadi |
mārakasthānago vā’pi jāto’tra nirdhano naraḥ || 10||

लग्नेशलग्नभागेशौ रिश्फरन्ध्रारिगौ यदि।
मारकेशयुतौ दृष्टौ जातोऽसौ निर्धनो नरः॥ ११॥
lagneśalagnabhāgeśau riśpharandhrārigau yadi |
mārakeśayutau dṛṣṭau jāto’sau nirdhano naraḥ || 11||

शुभस्थानगताः पापाः पापस्थानगताः शुभाः।
निर्धनो जायते बालो भोजनेन प्रपीडितः॥ १२॥
śubhasthānagatāḥ pāpāḥ pāpasthānagatāḥ śubhāḥ |
nirdhano jāyate bālo bhojanena prapīḍitaḥ || 12||

कोणेशदृष्टिहीना ये त्रिकेशैः संयुता ग्रहाः।
ते सर्वे स्वदशाकाले धनहानिकराः स्मृताः॥ १३॥
koṇeśadṛṣṭihīnā ye trikeśaiḥ saṁyutā grahāḥ |
te sarve svadaśākāle dhanahānikarāḥ smṛtāḥ || 13||

कारकाद्‌ वा विलग्नाद्‌ वा रन्ध्रेरिष्फे द्विजोत्तम।
कारकाङ्गपयोदृष्ट्या धनहीनः प्रजायते॥ १४॥
kārakād vā vilagnād vā randhreriṣphe dvijottama |
kārakāṅgapayodṛṣṭyā dhanahīnaḥ prajāyate || 14||

कारकेशो व्ययं स्वस्मात्‌ लग्नेशो लग्नतो व्ययम्‌।
वीक्षते चेत्‌ तदा बालो व्ययशीलो भवेद्‌ध्रुवम्‌॥ १५॥
kārakeśo vyayaṁ svasmāt lagneśo lagnato vyayam |
vīkṣate cet tadā bālo vyayaśīlo bhaveddhruvam || 15||

अथ दारिद्र्ययोगांस्त्‌ कथयामि सभङ्गकान्‌।
धनसंस्थौ तु भौमार्की कथितौ धननाशकौ॥ १६॥
atha dāridryayogāṁst kathayāmi sabhaṅgakān |
dhanasaṁsthau tu bhaumārkī kathitau dhananāśakau || 16||

बुधेक्षितौ महावित्तं कुरुतो नात्र संशयः।
निःस्वतां कुरुते तत्र रविर्नित्यं यमेक्षितः॥ १७॥
budhekṣitau mahāvittaṁ kuruto nātra saṁśayaḥ |
niḥsvatāṁ kurute tatra ravirnityaṁ yamekṣitaḥ || 17||

महाधनयुतं ख्यातं शन्यदृष्टः करोत्यसौ।
शनिश्चापि रवेर्दृष्ट्या फलमेवं प्रयच्छति॥ १८॥
mahādhanayutaṁ khyātaṁ śanyadṛṣṭaḥ karotyasau |
śaniścāpi raverdṛṣṭyā phalamevaṁ prayacchati || 18||