Kāraka Adhyāyaḥ

अथ कारकाध्यायः॥ atha kārakādhyāyaḥ || 32||
tantra3
अथाऽहं सम्प्रवक्ष्यामि ग्रहानात्मादिकारकान्‌।
सप्तरव्यादिशन्यन्तान्‌ राह्वन्तान्‌ वाऽष्टसंख्यकान्‌॥ १॥
athā’haṁ sampravakṣyāmi grahānātmādikārakān |
saptaravyādiśanyantān rāhvantān vā’ṣṭasaṁkhyakān || 1||

अंशैः समौग्नहौ द्वौ चेद्‌राह्वन्तन्‌ चिन्तयेत्‌ तदा।
सप्तैव कारकानेवं केचिदष्टौ प्रचक्षते॥ २॥
aṁśaiḥ samaugnahau dvau cedrāhvantan cintayet tadā |
saptaiva kārakānevaṁ kecidaṣṭau pracakṣate || 2||

अत्मा सूर्यादिखेटानां मध्ये ह्यंशाधिको ग्रहः।
अंशसाम्ये कलाधिक्यात्‌ तत्साम्ये विकलाधिकः॥ ३॥
atmā sūryādikheṭānāṁ madhye hyaṁśādhiko grahaḥ |
aṁśasāmye kalādhikyāt tatsāmye vikalādhikaḥ || 3||

बुधौ राशिकलाधिक्यत्‌ ग्राह्वो नैवात्मकारकः।
अंशाधिकः कारकः स्यादल्पभागोऽन्त्यकारकः॥ ४॥
budhau rāśikalādhikyat grāhvo naivātmakārakaḥ |
aṁśādhikaḥ kārakaḥ syādalpabhāgo’ntyakārakaḥ || 4||

मध्यांशो मध्यखेटः स्यादुपखेटः स एव हि।
विलोमगमनाद्राहोरंशाः शोध्याः खवह्नितः॥ ५॥
madhyāṁśo madhyakheṭaḥ syādupakheṭaḥ sa eva hi |
vilomagamanādrāhoraṁśāḥ śodhyāḥ khavahnitaḥ || 5||

अंशक्रमादधोऽधःस्थाश्चराख्याः कारका इति।
आत्माख्यकारकस्तेषु प्रधानं कथ्यते द्विज॥ ६॥
aṁśakramādadho’dhaḥsthāścarākhyāḥ kārakā iti |
ātmākhyakārakasteṣu pradhānaṁ kathyate dvija || 6||

स एव जातकाधीशो विज्ञेयो द्विजसत्तम।
यथा भूमौ प्रसिद्धोऽस्ति नराणां क्षितिपालकः॥ ७॥
sa eva jātakādhīśo vijñeyo dvijasattama |
yathā bhūmau prasiddho’sti narāṇāṁ kṣitipālakaḥ || 7||

सर्ववार्ताधिकारी च बन्धकृन्मोक्षक्रत्‌ तथा॥ ८॥
sarvavārtādhikārī ca bandhakṛnmokṣakrat tathā || 8||

यथा राजाज्ञया विप्रा पुत्रामात्यादयो जनाः।
समर्था लोककार्येषु तथैवान्येपि कारकाः॥ ९॥
yathā rājājñayā viprā putrāmātyādayo janāḥ |
samarthā lokakāryeṣu tathaivānyepi kārakāḥ || 9||

आत्मानुकूलमेवात्र भवन्ति फलदायकः।
प्रतिकूले यथा भूपे सर्वेऽमात्यादयो द्विज॥ १०॥
ātmānukūlamevātra bhavanti phaladāyakaḥ |
pratikūle yathā bhūpe sarve’mātyādayo dvija || 10||

कर्य कर्तुं मनुष्यानां न समर्था भवन्ति हि।
तथाऽत्मकारके क्रूरे नाऽन्ये स्वशुभदायकः॥ ११॥
karya kartuṁ manuṣyānāṁ na samarthā bhavanti hi |
tathā’tmakārake krūre nā’nye svaśubhadāyakaḥ || 11||

अनुकूले नृपे यद्वत्‌ सर्वेऽमात्यादयो द्विज।
नाशुभं कुर्वते तद्वनान्ये स्वाशुभदायकाः॥ १२॥
anukūle nṛpe yadvat sarve’mātyādayo dvija |
nāśubhaṁ kurvate tadvanānye svāśubhadāyakāḥ || 12||

आत्माकारकभागेभ्यो न्यूनांशोऽमात्यकारकः।
तस्मान्न्यूनांशको भ्राता तन्न्यूनोमातृसंज्ञकः॥ १३॥
ātmākārakabhāgebhyo nyūnāṁśo’mātyakārakaḥ |
tasmānnyūnāṁśako bhrātā tannyūnomātṛsaṁjñakaḥ || 13||

तन्न्यूनांशः पितातस्मादल्पांशः पुत्रकारकः।
पुत्रान्न्यूनांशको ज्ञतिर्ज्ञातेर्न्यूनांशको हि यः॥ १४॥
tannyūnāṁśaḥ pitātasmādalpāṁśaḥ putrakārakaḥ |
putrānnyūnāṁśako jñatirjñāternyūnāṁśako hi yaḥ || 14||

स दारकारको ज्ञेयो निर्विशंके द्विजोत्तम।
चराख्यकारला एते ब्राह्मणा कथिताः पुरा॥ १५॥
sa dārakārako jñeyo nirviśaṁke dvijottama |
carākhyakāralā ete brāhmaṇā kathitāḥ purā || 15||

मातृकारकमेवाऽन्ये वदन्ति सुतकारकम्‌।
द्वौ ग्रहौ भागतुल्यौ चेज्जायेतां यस्य जन्मनि॥ १६॥
mātṛkārakamevā’nye vadanti sutakārakam |
dvau grahau bhāgatulyau cejjāyetāṁ yasya janmani || 16||

तदग्रकारकस्यैवं लोपो ज्ञेयो द्विजोत्तम।
स्थिरकारकवशात्तस्य फलं ज्ञेयं शुभाऽशुभम्‌॥ १७॥
tadagrakārakasyaivaṁ lopo jñeyo dvijottama |
sthirakārakavaśāttasya phalaṁ jñeyaṁ śubhā’śubham || 17||

अधुना सम्प्रवक्ष्यामि स्थिराख्यान्‌ करकग्रहान्‌।
स पितृकारको ज्ञेयो यो बली रविशुक्रयोः॥ १८॥
adhunā sampravakṣyāmi sthirākhyān karakagrahān |
sa pitṛkārako jñeyo yo balī raviśukrayoḥ || 18||

चन्द्रारयोर्बली खेटो मातृकारक उच्यते।
भौमतो भगिनी श्यालः कनीयान्‌ जननीत्यपि॥ १९॥
candrārayorbalī kheṭo mātṛkāraka ucyate |
bhaumato bhaginī śyālaḥ kanīyān jananītyapi || 19||

बुधान्मातृसजातीया मातुलाद्याश्च बान्धवाः।
गुरोः पितामहः शुक्रात्‌ पितः पुत्रः शनैश्चरात्‌॥ २०॥
budhānmātṛsajātīyā mātulādyāśca bāndhavāḥ |
guroḥ pitāmahaḥ śukrāt pitaḥ putraḥ śanaiścarāt || 20||

विप्रान्तेवासिनः पत्नी पितरौ श्वशुरौ तथा।
मातामहादयश्चिन्त्या एते च स्थिरकारका॥ २१॥
viprāntevāsinaḥ patnī pitarau śvaśurau tathā |
mātāmahādayaścintyā ete ca sthirakārakā || 21||

अथाऽहं कारकान्‌ वक्ष्ये खेटभाववशाद्‌द्विज।
रवितः पुन्यभे तातश्चन्द्रान्माता चतुर्थके॥ २२॥
athā’haṁ kārakān vakṣye kheṭabhāvavaśāddvija |
ravitaḥ punyabhe tātaścandrānmātā caturthake || 22||

कुजात्‌ तृतीयतो भ्राता बुधात्‌ षष्थे च मातुलः।
देवेज्यात्‌ पञ्चमात्‌ पुत्रो दाराः शुक्राच्च सप्तमे॥ २३॥
kujāt tṛtīyato bhrātā budhāt ṣaṣthe ca mātulaḥ |
devejyāt pañcamāt putro dārāḥ śukrācca saptame || 23||

मन्दादष्टमतो मृत्युः पित्रादीनां विचिन्तयेत्‌।
इति सर्व विचार्यैव बुधस्तत्तत्‌ फलं वदेत्‌॥ २४॥
mandādaṣṭamato mṛtyuḥ pitrādīnāṁ vicintayet |
iti sarva vicāryaiva budhastattat phalaṁ vadet || 24||

अथाऽहं सम्प्रवक्ष्यामि प्रसङ्गाद्योगकारकान्‌।
खेटान्‌ जन्मनि जातस्य मिश्रः स्थितिवशाद्‌ द्विज॥ २५॥
athā’haṁ sampravakṣyāmi prasaṅgādyogakārakān |
kheṭān janmani jātasya miśraḥ sthitivaśād dvija || 25||

स्वर्क्षे स्वोच्चे च मित्रर्क्षे मिथः केन्द्रगता ग्रहाः।
ते सर्वे कारकास्तेषु कर्मगस्तु विशेषतः॥ २६॥
svarkṣe svocce ca mitrarkṣe mithaḥ kendragatā grahāḥ |
te sarve kārakāsteṣu karmagastu viśeṣataḥ || 26||

यथा लग्ने सुखे कामे स्वोर्क्षोच्चस्था ग्रहा द्विज।
भवन्ति कारकाख्यास्ते विशेषेण च खे स्थिताः॥ २७॥
yathā lagne sukhe kāme svorkṣoccasthā grahā dvija |
bhavanti kārakākhyāste viśeṣeṇa ca khe sthitāḥ || 27||

स्वमित्रोच्चर्क्षगो हेतुरन्योऽन्यं यदि केन्द्रगः।
सुहृत्‌ तद्‌गुणसम्पन्नः सोऽपि कारक उच्यते॥ २८॥
svamitroccarkṣago heturanyo’nyaṁ yadi kendragaḥ |
suhṛt tadguṇasampannaḥ so’pi kāraka ucyate || 28||

नीचान्वयेऽपि यो जातः विद्यमाने च कारके।
सोऽपि राजमनो विप्र धनवान्‌ सुखसंयुतः॥ २९॥
nīcānvaye’pi yo jātaḥ vidyamāne ca kārake |
so’pi rājamano vipra dhanavān sukhasaṁyutaḥ || 29||

राजवंशसमुत्पन्नो राजा भवति निश्चयात्‌।
एवं कुलानुसारेण कारकेभ्यः फलं वदेत्‌॥ ३०॥
rājavaṁśasamutpanno rājā bhavati niścayāt |
evaṁ kulānusāreṇa kārakebhyaḥ phalaṁ vadet || 30||

अथाऽहं सम्प्रवक्ष्यामि विशेषं भावकारकान्‌।
जनस्य जन्मलग्नं यत्‌ विन्द्यादात्मकारकम्‌॥ ३१॥
athā’haṁ sampravakṣyāmi viśeṣaṁ bhāvakārakān |
janasya janmalagnaṁ yat vindyādātmakārakam || 31||

धनभावं विजानीयाद्‌ दारकारकमेव हि।
एकादशेऽग्रजातस्य तृतीये तु कनीयसः॥ ३२॥
dhanabhāvaṁ vijānīyād dārakārakameva hi |
ekādaśe’grajātasya tṛtīye tu kanīyasaḥ || 32||

सुते सुतं विजानीयात्‌ पत्नीं सप्तमभावतः।
सुतभवे ग्रहो यः स्यात्‌ सोऽपि कारक उच्यते॥ ३३॥
sute sutaṁ vijānīyāt patnīṁ saptamabhāvataḥ |
sutabhave graho yaḥ syāt so’pi kāraka ucyate || 33||

सूर्यो गुरुः कुजः सोमो गुरुर्भौभः सितः शनिः।
गुरुश्चन्द्रसुतो जीवो मन्दश्च भवकारकाः॥ ३४॥
sūryo guruḥ kujaḥ somo gururbhaubhaḥ sitaḥ śaniḥ |
guruścandrasuto jīvo mandaśca bhavakārakāḥ || 34||

पुनस्तन्वादयो भावः स्थाप्यास्तेषां शुभाऽशुभम्‌।
लाभस्तृतीयो रन्ध्रश्च शत्रुसंज्ञधनव्ययाः॥ ३५॥
punastanvādayo bhāvaḥ sthāpyāsteṣāṁ śubhā’śubham |
lābhastṛtīyo randhraśca śatrusaṁjñadhanavyayāḥ || 35||

एते भावाः समाख्याताः क्रूराख्या द्विजसत्तम।
एषां योगेन यो भावस्तस्य हानिः प्रजायते॥ ३६॥
ete bhāvāḥ samākhyātāḥ krūrākhyā dvijasattama |
eṣāṁ yogena yo bhāvastasya hāniḥ prajāyate || 36||

भावा भद्राश्च केन्द्रारव्याः कोणाख्यौ द्विजसत्तम।
एषां संयोगमात्रेण ह्वशुभोऽपि शुभो भवेत्‌॥ ३७॥
bhāvā bhadrāśca kendrāravyāḥ koṇākhyau dvijasattama |
eṣāṁ saṁyogamātreṇa hvaśubho’pi śubho bhavet || 37||