Posted in BPHS

Dāridra Yoga Adhyāyaḥ

बहवो धनदा योगा श्रुतास्त्वत्तो मया मुने।
दरिद्रजन्मदान्‌ योगान्‌ कृपया कथय प्रभो॥ १॥
bahavo dhanadā yogā śrutāstvatto mayā mune |
daridrajanmadān yogān kṛpayā kathaya prabho || 1||

लग्नेशे च व्ययस्थाने व्ययेशे लग्नमागते।
मारकेशयुते दृष्टे निर्धनो जायते नरः॥ २॥
lagneśe ca vyayasthāne vyayeśe lagnamāgate |
mārakeśayute dṛṣṭe nirdhano jāyate naraḥ || 2||

लग्नेशे षष्ठभावस्थे षष्ठेशे लग्नमागते।
मारकेशेन युग्‌दृष्टे धनहीनः प्रजायते॥ ३॥
lagneśe ṣaṣṭhabhāvasthe ṣaṣṭheśe lagnamāgate |
mārakeśena yugdṛṣṭe dhanahīnaḥ prajāyate || 3||

लग्नेन्दू केतुसंयुक्तौ लग्नपे निधनं गते।
मारकेशयुते दृष्टे जातो वै निर्धनो भवेत्‌॥ ४॥
lagnendū ketusaṁyuktau lagnape nidhanaṁ gate |
mārakeśayute dṛṣṭe jāto vai nirdhano bhavet || 4

Continue Reading