Viśeṣa Dhanayoga Adhyāyaḥ

अथ विशेषधनयोगाऽध्यायः॥ atha viśeṣadhanayogā’dhyāyaḥ || 41||
babyadored
अथाऽतः संप्रवक्ष्यामि धनयोगं विशेषतः।
यस्मिन्‌ योगे समुत्पन्नो निश्चितो धनवान्‌ भवेत्‌॥ १॥
athā’taḥ saṁpravakṣyāmi dhanayogaṁ viśeṣataḥ |
yasmin yoge samutpanno niścito dhanavān bhavet || 1||

पण्चमे भृगुजक्षेत्रे तस्मिन्‌ शुक्रेण संयुते।
लाभे भौमेन संयुक्ते बहुद्रव्यस्य नायकः॥ २॥
paṇcame bhṛgujakṣetre tasmin śukreṇa saṁyute |
lābhe bhaumena saṁyukte bahudravyasya nāyakaḥ || 2||

पंचमे तु बुधक्षेत्रे तस्मिन्‌ बुधयुतो सति।
चन्द्रे भौमे गुरौ लाभे बहुद्रव्यस्य नायकः॥ ३॥
paṁcame tu budhakṣetre tasmin budhayuto sati |
candre bhaume gurau lābhe bahudravyasya nāyakaḥ || 3||

पण्चमे च रविक्षेत्रे तस्मिन्‌ रवियुते सति।
लाभे शनीन्दुजीवाढ्‌ये बहुद्रव्यस्य नायकः॥ ४॥
paṇcame ca ravikṣetre tasmin raviyute sati |
lābhe śanīndujīvāḍhye bahudravyasya nāyakaḥ || 4||

पंचमे तु शनिक्षेत्रे तस्मिन्‌ शनियुते सति।
लाभे रवीन्दुसंयुक्ते बहुद्रव्यस्य नायकः॥ ५॥
paṁcame tu śanikṣetre tasmin śaniyute sati |
lābhe ravīndusaṁyukte bahudravyasya nāyakaḥ || 5||

पंचमे तु गुरुक्षेत्रे तस्मिन्‌ गुरुयुते सति।
लाभे चन्द्रसुते जातो बहुद्रव्यस्य नायकः॥ ६॥
paṁcame tu gurukṣetre tasmin guruyute sati |
lābhe candrasute jāto bahudravyasya nāyakaḥ || 6||

पंचमे तु कुजक्षेत्रे तस्मिन्‌ कुजयुते सति।
लाभस्थे भृगुपुत्रे तु बहुद्रव्यस्य नायकः॥ ७॥
paṁcame tu kujakṣetre tasmin kujayute sati |
lābhasthe bhṛguputre tu bahudravyasya nāyakaḥ || 7||

पंचमे तु शशिक्षेत्रे तस्मिन्‌ शशियुते सति।
शनौ लाभस्थिते जातो बहुद्रव्यस्य नायकः॥ ८॥
paṁcame tu śaśikṣetre tasmin śaśiyute sati |
śanau lābhasthite jāto bahudravyasya nāyakaḥ || 8||

भानुक्षेत्रगते लग्ने तस्मिन्‌ भानुयुते पुनः।
भौमेन गुरुणा युक्ते दृष्टे जातो युतो धनैः॥ ९॥
bhānukṣetragate lagne tasmin bhānuyute punaḥ |
bhaumena guruṇā yukte dṛṣṭe jāto yuto dhanaiḥ || 9||

चन्द्रक्षेत्रगते लग्ने तस्मिन्‌ चन्द्रयुते सति।
बुधेन गुरुणा युक्ते दृष्टे जातो धनी भवेत्‌॥ १०॥
candrakṣetragate lagne tasmin candrayute sati |
budhena guruṇā yukte dṛṣṭe jāto dhanī bhavet || 10||

भौमक्षेत्रे गते लग्ने तस्मिन्‌ भौमेन संयुते।
सौम्यशुक्रार्कजैर्युक्ते दृष्टे श्रीमान्नरो भवेत्‌॥ ११॥
bhaumakṣetre gate lagne tasmin bhaumena saṁyute |
saumyaśukrārkajairyukte dṛṣṭe śrīmānnaro bhavet || 11||

बुधक्षेत्रगते लग्ने तस्मिन्‌ बुधयुते सति।
शनिजीवयुते दृष्टे जातो धनयुतो भवेत्‌॥ १२॥
budhakṣetragate lagne tasmin budhayute sati |
śanijīvayute dṛṣṭe jāto dhanayuto bhavet || 12||

गुरुक्षेत्रगते लग्ने तस्मिन्‌ गुरुयुते सति।
बुधभौमयुते दृष्टे जायते धनवान्नरः॥ १३॥
gurukṣetragate lagne tasmin guruyute sati |
budhabhaumayute dṛṣṭe jāyate dhanavānnaraḥ || 13||

भृगुक्षेत्रगते लग्ने तस्मिन्‌ भृगुयुते सति।
शनिसौम्ययुते दृष्टे यो जातः स धनी भवेत्‌॥ १४॥
bhṛgukṣetragate lagne tasmin bhṛguyute sati |
śanisaumyayute dṛṣṭe yo jātaḥ sa dhanī bhavet || 14||

शनिक्षेत्रगते लग्ने तस्मिन्‌ शनियुते सति।
भौमेन गुरुणा युक्ते दृष्टे जातो धनैर्युतः॥ १५॥
śanikṣetragate lagne tasmin śaniyute sati |
bhaumena guruṇā yukte dṛṣṭe jāto dhanairyutaḥ || 15||

धनदौ धर्मधीनाथौ ये वा ताभ्यां युता ग्रहाः।
तेऽपि स्वस्वदशाकाले धनदा नाऽत्र संशयः॥ १६॥
dhanadau dharmadhīnāthau ye vā tābhyāṁ yutā grahāḥ |
te’pi svasvadaśākāle dhanadā nā’tra saṁśayaḥ || 16||

ग्रहाणामुक्तयोगेषु क्रूरसौम्यविभागतः।
बलाबलविवेकेन फलमूह्यं विचक्षणैः॥ १७॥
grahāṇāmuktayogeṣu krūrasaumyavibhāgataḥ |
balābalavivekena phalamūhyaṁ vicakṣaṇaiḥ || 17||

केन्द्रेशः पारिजातस्थस्तदा दाता भवेन्नरः।
उत्तमे ह्युत्तमो दाता गोपुरे पुरुषत्वयुक्‌॥ १८॥
kendreśaḥ pārijātasthastadā dātā bhavennaraḥ |
uttame hyuttamo dātā gopure puruṣatvayuk || 18||

सिंहासने भवेन्मान्यः शूरः पारावतांशके।
सभाध्यक्षो देवलोके ब्रह्मलोके मुनिर्मत।
ऐरावतांशके तृष्टो दिग्‌योगो नैव जायते॥ १९॥
siṁhāsane bhavenmānyaḥ śūraḥ pārāvatāṁśake |
sabhādhyakṣo devaloke brahmaloke munirmata |
airāvatāṁśake tṛṣṭo digyogo naiva jāyate || 19||

पारिजाते सुताधीशे विद्या चैव कुलोचिता।
उत्तमे चोत्तमा ज्ञेया गोपुरे भुवनांकिता॥ २०॥
pārijāte sutādhīśe vidyā caiva kulocitā |
uttame cottamā jñeyā gopure bhuvanāṁkitā || 20||

सिंहासने तथा वाच्या साचिव्येन समन्विता।
पारावते च विज्ञेया ब्रह्मविद्या द्विजोत्तम॥ २१॥
siṁhāsane tathā vācyā sācivyena samanvitā |
pārāvate ca vijñeyā brahmavidyā dvijottama || 21||

सुतेशे देवलोकस्थे कर्मयोगश्च जायते।
उपासना ब्रह्मलोके भक्तिस्त्वरावतांशके॥ २२॥
suteśe devalokasthe karmayogaśca jāyate |
upāsanā brahmaloke bhaktistvarāvatāṁśake || 22||

धर्मेशे पारिजातस्थे तीर्थकृत्त्वत्र जन्मनि।
पूर्वजन्मन्यपि ज्ञेयस्तीर्थकृच्चोत्तमांशके॥ २३॥
dharmeśe pārijātasthe tīrthakṛttvatra janmani |
pūrvajanmanyapi jñeyastīrthakṛccottamāṁśake || 23||

गौपुरे मखकर्ता च परे चैवाऽत्र जन्मनि।
सिंहासने भवेद्वीरः सत्यवादी जितेन्द्रियः॥ २४॥
gaupure makhakartā ca pare caivā’tra janmani |
siṁhāsane bhavedvīraḥ satyavādī jitendriyaḥ || 24||

सर्वधर्मान्‌ परित्यज्य ब्रह्मैकपदमाश्रितः।
पारवते च परमो हंअश्चैवात्र जन्मनि॥ २५॥
sarvadharmān parityajya brahmaikapadamāśritaḥ |
pāravate ca paramo haṁaścaivātra janmani || 25||

लगुडी वा त्रिदण्डी स्याद्देवलोके न संशयः।
ब्रह्मलोके शक्रतदं याति कृत्वाऽश्वमेधकम्‌॥ २६॥
laguḍī vā tridaṇḍī syāddevaloke na saṁśayaḥ |
brahmaloke śakratadaṁ yāti kṛtvā’śvamedhakam || 26||

ऐरावते तु धर्मात्मा स्वयं धर्मो भविष्यति।
श्रीरामः कुन्तिपुत्राद्यो यथा जातो द्विजोत्तम॥ २७॥
airāvate tu dharmātmā svayaṁ dharmo bhaviṣyati |
śrīrāmaḥ kuntiputrādyo yathā jāto dvijottama || 27||

विष्णुस्थानं च केन्द्रं स्याल्लक्ष्मीस्थानं त्रिकोणकम्‌।
तदीशयोश्च सम्बन्धाद्राजयोगः पुरोदितः॥ २८॥
viṣṇusthānaṁ ca kendraṁ syāllakṣmīsthānaṁ trikoṇakam |
tadīśayośca sambandhādrājayogaḥ puroditaḥ || 28||

पारिजाते स्थितौ तौ चेन्‌नृपो लोकानुरक्षकः।
उत्तमे चोत्तमो भूपो गजवाजिरथादिमान्‌॥ २९॥
pārijāte sthitau tau cennṛpo lokānurakṣakaḥ |
uttame cottamo bhūpo gajavājirathādimān || 29||

गोपुरे नृपशार्दूलः पूजितांध्रिर्नृपैर्भवेत्‌।
सिंहासने चक्रवर्ती सर्वभूमिप्रपालकः॥ ३०॥
gopure nṛpaśārdūlaḥ pūjitāṁdhrirnṛpairbhavet |
siṁhāsane cakravartī sarvabhūmiprapālakaḥ || 30||

अस्मिन्‌ योगे हरिश्चन्द्रो मनुश्चैवोत्तमस्तथा।
बलिर्वैश्वानरो जातस्तथान्ये चक्रवर्तिनः॥ ३१॥
asmin yoge hariścandro manuścaivottamastathā |
balirvaiśvānaro jātastathānye cakravartinaḥ || 31||

वर्तमानयुगे जातस्तथा राजा युधिष्ठिरः।
भविता शालिवाहाद्यस्तथैव द्विजसत्तम॥ ३२॥
vartamānayuge jātastathā rājā yudhiṣṭhiraḥ |
bhavitā śālivāhādyastathaiva dvijasattama || 32||

पारावतांशकेऽप्येवं जाता मन्वादयस्तथा।
विष्णोः सर्वेऽवताराश्च जायन्ते देवलोकके॥ ३३॥
pārāvatāṁśake’pyevaṁ jātā manvādayastathā |
viṣṇoḥ sarve’vatārāśca jāyante devalokake || 33||

ब्रह्मलोकके तु ब्रह्माद्या जायन्ते विश्वपालकाः।
ऐरावतांशके जातः पूर्व स्वायंभुवो मनुः॥ ३४॥
brahmalokake tu brahmādyā jāyante viśvapālakāḥ |
airāvatāṁśake jātaḥ pūrva svāyaṁbhuvo manuḥ || 34||