Yogakāraka Adhyāyaḥ

अथ योगकारकाध्यायः॥ atha yogakārakādhyāyaḥ || 34||
tantra2
कारकांशवशादेवं फलं प्रोक्तं मया द्विज।
अथ भावाधिपत्येन ग्रहयोगफलं स्रृणु॥ १॥
kārakāṁśavaśādevaṁ phalaṁ proktaṁ mayā dvija |
atha bhāvādhipatyena grahayogaphalaṁ srṛṇu || 1||

केन्द्राधिपतयः सौम्या ना दिशन्ति शुभं फलम्‌।
क्रूरा नैवाऽशुभं कुर्युः शुभदाश्च त्रिकोणपाः॥ २॥
kendrādhipatayaḥ saumyā nā diśanti śubhaṁ phalam |
krūrā naivā’śubhaṁ kuryuḥ śubhadāśca trikoṇapāḥ || 2||

लग्नं केन्द्रत्रिकोणत्वाद्‌ विशेषेण शुभप्रदम्‌।
पञ्चमं नवमं चैव विशेषधनमुच्यते॥ ३॥
lagnaṁ kendratrikoṇatvād viśeṣeṇa śubhapradam |
pañcamaṁ navamaṁ caiva viśeṣadhanamucyate || 3||

सप्तमं दशमं चैव विशेषसुखमुच्यते।
त्रिषडायाधिपाः सर्वे ग्रहाः पापफलाः स्मृताः॥ ४॥
saptamaṁ daśamaṁ caiva viśeṣasukhamucyate |
triṣaḍāyādhipāḥ sarve grahāḥ pāpaphalāḥ smṛtāḥ || 4||

व्ययद्वितीयरन्ध्रेशाः साहचर्यात्‌ फलप्रदाः।
स्थानान्तरानुरोधात्ते प्रबलाश्चोत्तरोत्तरम्‌॥ ५॥
vyayadvitīyarandhreśāḥ sāhacaryāt phalapradāḥ |
sthānāntarānurodhātte prabalāścottarottaram || 5||

तत्र भाग्यव्ययेशत्वाद्रन्ध्रेशो न शुभप्रदः।
त्रिमदायाधिपत्वेऽथो कोणपत्वे तु सत्फलः॥ ६॥
tatra bhāgyavyayeśatvādrandhreśo na śubhapradaḥ |
trimadāyādhipatve’tho koṇapatve tu satphalaḥ || 6||

उक्तेष्वेषु बली योगो निर्बलस्य प्रबाधकः।
न रन्ध्रेशत्वदोषोऽत्र सूर्याचन्द्रमसोर्भवेत्‌॥ ७॥
ukteṣveṣu balī yogo nirbalasya prabādhakaḥ |
na randhreśatvadoṣo’tra sūryācandramasorbhavet || 7||

गुरुशुक्रौ शुभौ प्रोक्तौ चन्द्रो मध्यम उच्यते।
उदासीनो बुधः ख्यातः पापा रव्यार्किभूमिजाः॥ ८॥
guruśukrau śubhau proktau candro madhyama ucyate |
udāsīno budhaḥ khyātaḥ pāpā ravyārkibhūmijāḥ || 8||

पूर्णेन्दुज्ञेज्यशुक्राश्च प्रबला उत्तरोत्तरम्‌।
क्षीणेन्द्वर्कार्किभूपुत्राः प्रबलाश्च यथोत्तरम्‌॥ ९॥
pūrṇendujñejyaśukrāśca prabalā uttarottaram |
kṣīṇendvarkārkibhūputrāḥ prabalāśca yathottaram || 9||

केन्द्राधिपत्यदोषोयः शुभानां कथितो हि सः।
चन्द्रज्ञगुरुशुक्राणां प्रबलाश्चोत्तरोत्तरम्‌॥ १०॥
kendrādhipatyadoṣoyaḥ śubhānāṁ kathito hi saḥ |
candrajñaguruśukrāṇāṁ prabalāścottarottaram || 10||

केन्द्रकोणपती स्यातां परस्परगृहोपगौ।
एकभे द्वौ स्थितौ वापि ह्येकभेऽन्यतरः स्थितः॥ ११॥
kendrakoṇapatī syātāṁ parasparagṛhopagau |
ekabhe dvau sthitau vāpi hyekabhe’nyataraḥ sthitaḥ || 11||

पूर्णदृष्ट्‌येक्षितौ वापि मिथो योगकारौ तदा।
योगेऽस्मिन्‌ जायते भूपो विख्यातो वा जनो भवेत्‌॥ १२॥
pūrṇadṛṣṭyekṣitau vāpi mitho yogakārau tadā |
yoge’smin jāyate bhūpo vikhyāto vā jano bhavet || 12||

कोणेशत्वे यदैकस्य केन्द्रेशत्वं च जायते।
केन्द्रे कोणे स्थितो वाऽसौ विशेषाद्योगकारकः॥ १३॥
koṇeśatve yadaikasya kendreśatvaṁ ca jāyate |
kendre koṇe sthito vā’sau viśeṣādyogakārakaḥ || 13||

केन्द्रेशत्वेन पापानां या प्रोक्ता शुभकारिता।
सा त्रिकोणाधिपत्येऽपि न केन्द्रेशत्वमात्रतः॥ १४॥
kendreśatvena pāpānāṁ yā proktā śubhakāritā |
sā trikoṇādhipatye’pi na kendreśatvamātrataḥ || 14||

केन्द्रकोणाधिपावेव पापस्थानाधिपौ यदा।
तयोः सम्बन्धमात्रेण न योगं लभते नरः॥ १५॥
kendrakoṇādhipāveva pāpasthānādhipau yadā |
tayoḥ sambandhamātreṇa na yogaṁ labhate naraḥ || 15||

यद्‌भावेशयुतौ वापि यद्यद्‌भावसमागतौ।
तत्तत्फलानि प्रबलौ प्रदिशेतां तमोप्रहौ॥ १६॥
yadbhāveśayutau vāpi yadyadbhāvasamāgatau |
tattatphalāni prabalau pradiśetāṁ tamoprahau || 16||

यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ।
नाथेनात्यतरेणाढ्‌यौ दृष्टौ वा योगकारकौ॥ १७॥
yadi kendre trikoṇe vā nivasetāṁ tamograhau |
nāthenātyatareṇāḍhyau dṛṣṭau vā yogakārakau || 17||

कस्मिल्लग्ने प्रजातस्य के ग्रहा योगकारकाः।
के चाऽशुभप्रदाः खेटाः कृपया वदे मे मुने॥ १८॥
kasmillagne prajātasya ke grahā yogakārakāḥ |
ke cā’śubhapradāḥ kheṭāḥ kṛpayā vade me mune || 18||

यथा पृष्टं त्वया विप्र तथोदाहरणं ब्रुवे।
रन्ध्रेशत्वेऽपि भूपुत्रो भवेच्छूभसहायवान्‌॥ १९॥
yathā pṛṣṭaṁ tvayā vipra tathodāharaṇaṁ bruve |
randhreśatve’pi bhūputro bhavecchūbhasahāyavān || 19||

मन्दसौम्यसिताः पापाः शुभौ गुरुदिवाकरौ।
न शुभं योगमत्रेण प्रभवेच्छनिजीवयोः॥ २०॥
mandasaumyasitāḥ pāpāḥ śubhau gurudivākarau |
na śubhaṁ yogamatreṇa prabhavecchanijīvayoḥ || 20||

पारतन्त्र्येण जीवस्य पापकर्मापि निश्चितम्‌।
शुक्रः साक्षान्निहन्ता स्यान्मारकत्वेन लक्षितः॥ २१॥
pāratantryeṇa jīvasya pāpakarmāpi niścitam |
śukraḥ sākṣānnihantā syānmārakatvena lakṣitaḥ || 21||

मन्दादयोऽपि हन्तारो भवेयुः पापिनो ग्रहाः।
मेषलग्नोद्‌भवस्यैवं फलं ज्ञेयं द्विजोत्तम॥ २२॥
mandādayo’pi hantāro bhaveyuḥ pāpino grahāḥ |
meṣalagnodbhavasyaivaṁ phalaṁ jñeyaṁ dvijottama || 22||

जीवशुक्रेन्दवः पापाः शुभौ शनिदिवाकरौ।
राजयोगकरः सौरिर्बुधस्त्वल्पशुभप्रदः॥ २३॥
jīvaśukrendavaḥ pāpāḥ śubhau śanidivākarau |
rājayogakaraḥ saurirbudhastvalpaśubhapradaḥ || 23||

जीवादयो कुजश्चापि सन्ति मारकलक्षणाः।
वृषलग्नोद्‌भवस्यैवं फलान्यूह्यानि सूरिभिः॥ २४॥
jīvādayo kujaścāpi santi mārakalakṣaṇāḥ |
vṛṣalagnodbhavasyaivaṁ phalānyūhyāni sūribhiḥ || 24||

भौमजीवारुणाः पापाः एक एव कविः सुभः।
शनैश्चरणे जीवस्य योगो मेषभवो यथा॥ २५॥
bhaumajīvāruṇāḥ pāpāḥ eka eva kaviḥ subhaḥ |
śanaiścaraṇe jīvasya yogo meṣabhavo yathā || 25||

शशी मुखनिहन्ताऽसौ साहचर्याच्च पाकदः।
द्वन्द्वलग्नोद्‌भवस्यैवं फलान्यूह्यानि पंडितैः॥ २६॥
śaśī mukhanihantā’sau sāhacaryācca pākadaḥ |
dvandvalagnodbhavasyaivaṁ phalānyūhyāni paṁḍitaiḥ || 26||

भार्गवेन्दुसुतौ पापौ भूसुतेज्येन्दवः शुभाः।
पूर्णयोगकरः साक्षान्मंगलो मंगलप्रदः॥ २७॥
bhārgavendusutau pāpau bhūsutejyendavaḥ śubhāḥ |
pūrṇayogakaraḥ sākṣānmaṁgalo maṁgalapradaḥ || 27||

निहन्ताऽर्कसुतोऽर्कस्तु साहचर्यात्‌ फलप्रदः।
कर्कलग्नोद्‌भवस्यैवं फलं प्रोक्तं मनीषिभिः॥ २८॥
nihantā’rkasuto’rkastu sāhacaryāt phalapradaḥ |
karkalagnodbhavasyaivaṁ phalaṁ proktaṁ manīṣibhiḥ || 28||

सौम्यशुक्रार्कजाः पापाः कुजेज्यार्काः शुभावहाः।
प्रभवेद्योगमात्रेण न शुभं गुरुशुक्रयोः॥ २९॥
saumyaśukrārkajāḥ pāpāḥ kujejyārkāḥ śubhāvahāḥ |
prabhavedyogamātreṇa na śubhaṁ guruśukrayoḥ || 29||

मारकस्तु शनिश्चन्द्रः साहचर्यात्‌ फलप्रदः।
सिंहलग्ने प्रजातस्य फलं ज्ञेयं विपश्चिता॥ ३०॥
mārakastu śaniścandraḥ sāhacaryāt phalapradaḥ |
siṁhalagne prajātasya phalaṁ jñeyaṁ vipaścitā || 30||

कुजजीवेन्दवः पापाः बुधशुक्रौ शुभावहौ।
भार्गवेन्दुसुतावेव भवेतां योगकारकौ॥ ३१॥
kujajīvendavaḥ pāpāḥ budhaśukrau śubhāvahau |
bhārgavendusutāveva bhavetāṁ yogakārakau || 31||

मारकोऽपि कविः सूर्यः साहचर्यफलप्रदः।
कन्यालग्नोद्‌भवस्यैवं फलान्यूह्यानि सूरिभिः॥ ३२॥
mārako’pi kaviḥ sūryaḥ sāhacaryaphalapradaḥ |
kanyālagnodbhavasyaivaṁ phalānyūhyāni sūribhiḥ || 32||

जीवार्कभूसुताः पापाः शनैश्चरबुधौ शुभौ।
भवेतां राजयोगस्य कारकौ चन्द्रतत्सुतौ॥ ३३॥
jīvārkabhūsutāḥ pāpāḥ śanaiścarabudhau śubhau |
bhavetāṁ rājayogasya kārakau candratatsutau || 33||

कुजो निहन्ति जीवाद्याः पापा मारकलक्षणाः।
शुक्रः समः फलान्येवं विज्ञेयानि तुलोद्‌भवे॥ ३४॥
kujo nihanti jīvādyāḥ pāpā mārakalakṣaṇāḥ |
śukraḥ samaḥ phalānyevaṁ vijñeyāni tulodbhave || 34||

सितज्ञशनयः पापाः शुभौ गुरुनिशाकरौ।
सूर्याचन्द्रमसावेव भवेतां योगकारकौ॥ ३५॥
sitajñaśanayaḥ pāpāḥ śubhau guruniśākarau |
sūryācandramasāveva bhavetāṁ yogakārakau || 35||

कुजः समः सिताद्याश्च पापा मारकलक्षणाः।
एवं फलं च विज्ञेयं वृश्चिकोदयजन्मनः॥ ३६॥
kujaḥ samaḥ sitādyāśca pāpā mārakalakṣaṇāḥ |
evaṁ phalaṁ ca vijñeyaṁ vṛścikodayajanmanaḥ || 36||

एक एव कविः पापः शुभौ भौमदिवाकरौ।
योगो भास्करसौम्याभ्यां निहन्ता भास्करात्मजः॥ ३७॥
eka eva kaviḥ pāpaḥ śubhau bhaumadivākarau |
yogo bhāskarasaumyābhyāṁ nihantā bhāskarātmajaḥ || 37||

गुरुः समफलः ख्यातः शुक्रो मारकलक्षणः।
धनुर्लग्नोद्‌भवस्यैवं फलं ज्ञेयं विपश्चिता॥ ३८॥
guruḥ samaphalaḥ khyātaḥ śukro mārakalakṣaṇaḥ |
dhanurlagnodbhavasyaivaṁ phalaṁ jñeyaṁ vipaścitā || 38||

कुजजीवेन्दवः पापाः शुभौ भार्गवचन्द्रजौ।
मन्दः स्वयं न हन्ता स्याद्‌ हन्ति पापाः कुजादयः॥ ३९॥
kujajīvendavaḥ pāpāḥ śubhau bhārgavacandrajau |
mandaḥ svayaṁ na hantā syād hanti pāpāḥ kujādayaḥ || 39||

सूर्यः समफलः प्रोक्तः कविरेकः सुयोगकृत्‌।
मृगलग्नोद्‌भवस्यैवं फलान्यूह्यानि सूरिभिः॥ ४०॥
sūryaḥ samaphalaḥ proktaḥ kavirekaḥ suyogakṛt |
mṛgalagnodbhavasyaivaṁ phalānyūhyāni sūribhiḥ || 40||

जीवचन्द्रकुजाः पापाः शुक्रसूर्यात्मजौ शुभौ।
राजयोगकरो ज्ञेजः कविरेव बृहस्पतिः॥ ४१॥
jīvacandrakujāḥ pāpāḥ śukrasūryātmajau śubhau |
rājayogakaro jñejaḥ kavireva bṛhaspatiḥ || 41||

सूर्यो भौमश्च हन्तारो बुधो मध्यफलः स्मृतः।
कुम्भलग्नोद्‌ भवस्यैवं फलान्यूह्यानि सूरिभिः॥ ४२॥
sūryo bhaumaśca hantāro budho madhyaphalaḥ smṛtaḥ |
kumbhalagnod bhavasyaivaṁ phalānyūhyāni sūribhiḥ || 42||

मन्दशुक्रांशुमत्सौम्याः पापा भौमविधू शुभौ।
महीसुतगुरू योगकारकौ च महीसुतः॥ ४३॥
mandaśukrāṁśumatsaumyāḥ pāpā bhaumavidhū śubhau |
mahīsutagurū yogakārakau ca mahīsutaḥ || 43||

मारकोऽपि न हन्ताऽसौ मन्दज्ञौ मारकौ स्मृतौ।
मीनलग्नोद्‌ भवस्यैवं फलानि परिचिन्तयेत्‌॥ ४४॥
mārako’pi na hantā’sau mandajñau mārakau smṛtau |
mīnalagnod bhavasyaivaṁ phalāni paricintayet || 44||

एवं भावाधिपत्येन जन्मलग्नवशादिह।
शुभत्वमशुभत्व च ग्रहाणां प्रतिपादितम्‌॥ ४५॥
evaṁ bhāvādhipatyena janmalagnavaśādiha |
śubhatvamaśubhatva ca grahāṇāṁ pratipāditam || 45||

अत्यानपि पुनर्योगान्‌ नाभसादीन्‌ विचिन्त्य वै।
देहिना च फलं वाच्यं प्रवक्ष्यामि च तानहम्‌॥ ४६॥
atyānapi punaryogān nābhasādīn vicintya vai |
dehinā ca phalaṁ vācyaṁ pravakṣyāmi ca tānaham || 46||