Ravi Yoga Adhyāyaḥ

अथ रवियोगाध्यायः॥ atha raviyogādhyāyaḥ || 38||
shringeri1
सूर्यात्‌ स्वन्त्योभयस्थैश्च विना चन्द्रं कुजादिभिः।
वेशिवोशिसमाख्यौ च तथोभयचरः क्रमात्‌॥ १॥
sūryāt svantyobhayasthaiśca vinā candraṁ kujādibhiḥ |
veśivośisamākhyau ca tathobhayacaraḥ kramāt || 1||

समदृक्‌ सत्यवाङ्‌ मर्त्यो दीर्घकायोऽलसस्तथा।
सुखभागल्पवित्तोऽपि वेशियोगसमुद्‌भवः॥ २॥
samadṛk satyavāṅ martyo dīrghakāyo’lasastathā |
sukhabhāgalpavitto’pi veśiyogasamudbhavaḥ || 2||

वोशौ च निपुणो दाता यशोविद्याबलावन्तिः।
तथोभयचरे जातो भूपो वा तत्समः सुखी॥ ३॥
vośau ca nipuṇo dātā yaśovidyābalāvantiḥ |
tathobhayacare jāto bhūpo vā tatsamaḥ sukhī || 3||

शुभग्रहभवे योगे फलमेवं विचिन्तयेत्‌।
पापग्रहसमुत्पन्ने योगे तु फलमन्यथा॥ ४॥
śubhagrahabhave yoge phalamevaṁ vicintayet |
pāpagrahasamutpanne yoge tu phalamanyathā || 4||