Posted in BPHS

Chandra Yoga Adhyāyaḥ

अथ चन्द्रयोगाध्यायः॥  atha candrayogādhyāyaḥ || 37||

Adi Shankara: Chandra is Brahmana Raja, the Lord of all Brahmin

सहस्ररश्मितचन्द्रे कण्टकादिगते क्रमात्‌।
धनधीनैपुणादीनि न्यूनमध्योत्तमानि हि॥ १॥
sahasraraśmitacandre kaṇṭakādigate kramāt |
dhanadhīnaipuṇādīni nyūnamadhyottamāni hi || 1||

स्वांशे वा स्वाधिमित्रांशे स्थितश्च दिवसे शशी।
गुरुणा दृश्यते तत्र जातो धनसुखान्वितः॥ २॥
svāṁśe vā svādhimitrāṁśe sthitaśca divase śaśī |
guruṇā dṛśyate tatra jāto dhanasukhānvitaḥ || 2||

स्वांशे वा स्वाधिमित्रांशे स्थितश्च शशभृन्निशि।
शुक्रेण दृश्यते तत्र जातो धनसुखान्वितः॥ ३॥
svāṁśe vā svādhimitrāṁśe sthitaśca śaśabhṛnniśi |
śukreṇa dṛśyate tatra jāto dhanasukhānvitaḥ || 3||

एतद्‌विपर्ययस्थे च शुक्रेज्यानवलोकिते।
जायतेऽल्पधनो बालो योगेऽस्मिन्निर्धनोऽथवा॥ ४॥
etadviparyayasthe ca śukrejyānavalokite |
jāyate’lpadhano bālo yoge’sminnirdhano’thavā

Continue Reading