
Kāraka Adhyāyaḥ -
अथाऽहं सम्प्रवक्ष्यामि ग्रहानात्मादिकारकान्।
सप्तरव्यादिशन्यन्तान् राह्वन्तान् वाऽष्टसंख्यकान्॥ १॥
athā'haṁ sampravakṣyāmi grahānātmādikārakān |
saptaravyādiśanyantān rāhvantān vā'ṣṭasaṁkhyakān || 1||
अंशैः समौग्नहौ द्वौ चेद्राह्वन्तन् चिन्तयेत् तदा।
सप्तैव कारकानेवं केचिदष्टौ प्रचक्षते॥ २॥
aṁśaiḥ samaugnahau dvau cedrāhvantan cintayet tadā |
saptaiva kārakānevaṁ kecidaṣṭau pracakṣate || 2||
अत्मा सूर्यादिखेटानां मध्ये ह्यंशाधिको ग्रहः।
अंशसाम्ये कलाधिक्यात् तत्साम्ये विकलाधिकः॥ ३॥
atmā sūryādikheṭānāṁ madhye hyaṁśādhikYogakāraka Adhyāyaḥ -
कारकांशवशादेवं फलं प्रोक्तं मया द्विज।
अथ भावाधिपत्येन ग्रहयोगफलं स्रृणु॥ १॥
kārakāṁśavaśādevaṁ phalaṁ proktaṁ mayā dvija |
atha bhāvādhipatyena grahayogaphalaṁ srṛṇu || 1||
केन्द्राधिपतयः सौम्या ना दिशन्ति शुभं फलम्।
क्रूरा नैवाऽशुभं कुर्युः शुभदाश्च त्रिकोणपाः॥ २॥
kendrādhipatayaḥ saumyā nā diśanti śubhaṁ phalam |
krūrā naivā'śubhaṁ kuryuḥ śubhadāśca trikoṇapāḥ || 2||
लग्नं केन्द्रत्रिकोणत्वाद् विशेषेण शुभप्रदम्।
पञ्चमं नवमं चैव विशेषधनमुच्यते॥ ३॥
lagnaṁ kendratrikoṇatvād viśeṣeṇa śubhapradam |
pañcamaṁ navamaṁ caiva viśeṣadhanamucyate || 3||
सप्तमं दशमं चैव विशेषसुखमुच्यते।
त्रिषडायाधिपाः सर्वे ग्रहाः पापफलाः स्मृताः॥ ४॥
saptamaṁ daśamaṁ caiva viśeṣasukhamucyate |
triṣaḍāyādhipāḥ sarve grahāḥ pāpaphalāḥ smṛtāḥ || 4||
व्ययद्वितीयरन्ध्रेशाः साहचर्यात् फलप्रदाः।
स्थानान्तरानुरोधात्ते प्रबलाश्चोत्तरोत्तरम्॥ ५॥
vyayadvitīyarandhreśāḥ sāhacaryāt phalapradāḥChandra Yoga Adhyāyaḥ - अथ चन्द्रयोगाध्यायः॥ atha candrayogādhyāyaḥ || 37||
Adi Shankara: Chandra is Brahmana Raja, the Lord of all Brahmin
सहस्ररश्मितचन्द्रे कण्टकादिगते क्रमात्।
धनधीनैपुणादीनि न्यूनमध्योत्तमानि हि॥ १॥
sahasraraśmitacandre kaṇṭakādigate kramāt |
dhanadhīnaipuṇādīni nyūnamadhyottamāni hi || 1||
स्वांशे वा स्वाधिमित्रांशे स्थितश्च दिवसे शशी।
गुरुणा दृश्यते तत्र जातो धनसुखान्वितः॥ २॥
svāṁśe vā svādhimitrāṁśe sthitaśca divase śaśī |
guruṇā dṛśyate tatra jāto dhanasukhānvitaḥ || 2||
स्वांशे वा स्वाधिमित्रांशे स्थितश्च शशभृन्निशि।
शुक्रेण दृश्यते तत्र जातो धनसुखान्वितः॥ ३॥
svāṁśe vā svādhimitrāṁśe sthitaśca śaśabhṛnniśi |
śukreṇa dṛśyate tatra jāto dhanasukhānvitaḥ || 3||
एतद्विपर्ययस्थे च शुक्रेज्यानवलोकिते।
जायतेऽल्पधनो बालो योगेऽस्मिन्निर्धनोऽथवा॥ ४॥
etadviparyayasthe ca śukrejyānavalokite |
jāyate'lpadhano bālo yoge'sminnirdhano'thavāRavi Yoga Adhyāyaḥ -
सूर्यात् स्वन्त्योभयस्थैश्च विना चन्द्रं कुजादिभिः।
वेशिवोशिसमाख्यौ च तथोभयचरः क्रमात्॥ १॥
sūryāt svantyobhayasthaiśca vinā candraṁ kujādibhiḥ |
veśivośisamākhyau ca tathobhayacaraḥ kramāt || 1||
समदृक् सत्यवाङ् मर्त्यो दीर्घकायोऽलसस्तथा।
सुखभागल्पवित्तोऽपि वेशियोगसमुद्भवः॥ २॥
samadṛk satyavāṅ martyo dīrghakāyo'lasastathā |
sukhabhāgalpavitto'pi veśiyogasamudbhavaḥ || 2||
वोशौ च निपुणो दाता यशोविद्याबलावन्तिः।
तथोभयचरे जातो भूपो वा तत्समः सुखी॥ ३॥
vośau ca nipuṇo dātā yaśovidyābalāvantiḥ |
tathobhayacare jāto bhūpo vā tatsamaḥ sukhī || 3||
शुभग्रहभवे योगे फलमेवं विचिन्तयेत्।
पापग्रहसमुत्पन्ने योगे तु फलमन्यथा॥ ४॥
śubhagrahabhave yoge phalamevaṁ vicintayet |
pāpagrahasamutpanne yoge tu phalamanyathā || 4||Viśeṣa Dhanayoga Adhyāyaḥ -
अथाऽतः संप्रवक्ष्यामि धनयोगं विशेषतः।
यस्मिन् योगे समुत्पन्नो निश्चितो धनवान् भवेत्॥ १॥
athā'taḥ saṁpravakṣyāmi dhanayogaṁ viśeṣataḥ |
yasmin yoge samutpanno niścito dhanavān bhavet || 1||
पण्चमे भृगुजक्षेत्रे तस्मिन् शुक्रेण संयुते।
लाभे भौमेन संयुक्ते बहुद्रव्यस्य नायकः॥ २॥
paṇcame bhṛgujakṣetre tasmin śukreṇa saṁyute |
lābhe bhaumena saṁyukte bahudravyasya nāyakaḥ || 2||
पंचमे तु बुधक्षेत्रे तस्मिन् बुधयुतो सति।
चन्द्रे भौमे गुरौ लाभे बहुद्रव्यस्य नायकः॥ ३॥
paṁcame tu budhakṣetre tasmin budhayuto sati |
candre bhaume gurau lābhe bahudravyasya nāyakaḥ || 3||
पण्चमे च रविक्षेत्रे तस्मिन् रवियुते सति।
लाभे शनीन्दुजीवाढ्ये बहुद्रव्यस्य नायकः॥ ४॥
paṇcame ca ravikṣetre tasmin raviyute sati |
lābhe śanīndujīvāḍhye bahudravyasya nāyakaḥDāridra Yoga Adhyāyaḥ -
बहवो धनदा योगा श्रुतास्त्वत्तो मया मुने।
दरिद्रजन्मदान् योगान् कृपया कथय प्रभो॥ १॥
bahavo dhanadā yogā śrutāstvatto mayā mune |
daridrajanmadān yogān kṛpayā kathaya prabho || 1||
लग्नेशे च व्ययस्थाने व्ययेशे लग्नमागते।
मारकेशयुते दृष्टे निर्धनो जायते नरः॥ २॥
lagneśe ca vyayasthāne vyayeśe lagnamāgate |
mārakeśayute dṛṣṭe nirdhano jāyate naraḥ || 2||
लग्नेशे षष्ठभावस्थे षष्ठेशे लग्नमागते।
मारकेशेन युग्दृष्टे धनहीनः प्रजायते॥ ३॥
lagneśe ṣaṣṭhabhāvasthe ṣaṣṭheśe lagnamāgate |
mārakeśena yugdṛṣṭe dhanahīnaḥ prajāyate || 3||
लग्नेन्दू केतुसंयुक्तौ लग्नपे निधनं गते।
मारकेशयुते दृष्टे जातो वै निर्धनो भवेत्॥ ४॥
lagnendū ketusaṁyuktau lagnape nidhanaṁ gate |
mārakeśayute dṛṣṭe jāto vai nirdhano bhavet || 4